A 623-8 Māneśvarīśamahāṣṭamīvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 623/8
Title: Māneśvarīśamahāṣṭamīvidhi
Dimensions: 23.4 x 9 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1508
Remarks: or Navamīpūjāvidhi; A 1246/2


Reel No. A 623-8 Inventory No. 34568

Title #Māneśvarīmahāṣṭamīmahānavamīmahādaśamīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State Incomplete

Size 23.4 x 9.0 cm

Folios 6

Lines per Folio 8

Place of Deposit NAK

Accession No. 1/1696/1508

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

māneśvarīśa māhāṣṭamīvidhi ||

puṣpabhājana ||

bali (2) chapāṭa boye || ceta svāna khele || ugracaṇḍā deguri yāya || dhūpa dīpa jā(3)pa stotra || ekāne || bali visarjjana || deva visarjjana || yajamāna svastika svane(4)ṭoṃ, java, ṣava, nyāsa yācake || lāsa svastika coyāva, dvāphala, laṃṣaṇa hāya (5) || (exp. 2:1–5)

End

thaṇḍili hṅavanā balisa ||

aiṃ hrāṃ hrīṃ hrūṃ hra phaṭ yakṣarākṣaśabhūtāś ca ve(7)tārā kṣatrapālakā |

ḍākinyaś ca tathā mālā, pūtanākaṭepūjanā ||

pīṭhajā kṣetrajāś caiva gagujāsahajās tathā (8) ||

yogajāmantrajāś caiva kulajāś ca viśeṣataḥ ||

nānārūpadharā cānyā, yoginyāvalavaṃtarā ||

nānā deśani (exp. 8b6–8)

«Sub–Colophon:»

thvate taleduthusa || navamipūjā vidhi ||     || exp. 6b5)

Colophon

Microfilm Details

Reel No. A 623/8

Date of Filming 06-09-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 2 and 9 are two exposures of the same folio.

Catalogued by JM/KT

Date 25-04-2007

Bibliography